वांछित मन्त्र चुनें
आर्चिक को चुनें

शि꣡क्षे꣢यमस्मै꣣ दि꣡त्से꣢य꣣ꣳ श꣡ची꣢पते मनी꣣षि꣡णे꣢ । य꣢द꣣हं꣡ गोप꣢꣯तिः꣣ स्या꣢म् ॥१८३५॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

शिक्षेयमस्मै दित्सेयꣳ शचीपते मनीषिणे । यदहं गोपतिः स्याम् ॥१८३५॥

मन्त्र उच्चारण
पद पाठ

शि꣡क्षे꣢꣯यम् । अ꣣स्मै । दि꣡त्से꣢꣯यम् । श꣡ची꣢꣯पते । श꣡ची꣢꣯ । प꣣ते । मनीषि꣡णे꣢ । यत् । अ꣣ह꣢म् । गो꣡प꣢꣯तिः । गो । प꣣तिः । स्या꣢म् ॥१८३५॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1835 | (कौथोम) 9 » 2 » 9 » 2 | (रानायाणीय) 20 » 7 » 1 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

आगे फिर उसी विषय का वर्णन है।

पदार्थान्वयभाषाः -

हे (शचीपते) सर्वशक्तिमान् जगदीश्वर ! (यदि अहम्) यदि मैं (गोपतिः) भूमियों वा धेनुओं का स्वामी हो जाऊँ, तो उन भूमियों वा धेनुओं को (दित्सेयम्) मैं दान करने का सङ्कल्प लूँ और (अस्मै मनीषिणे) इस मेधावी विद्वान् को (शिक्षेयम्) उनका दान कर दूँ ॥२॥

भावार्थभाषाः -

धनपतियों का यह कर्तव्य है कि वे जिस धन के स्वामी हों,उस धन का कम से कम शतांश सत्पात्रों को अवश्य दान करें ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनस्तमेव विषयमाह।

पदार्थान्वयभाषाः -

हे शचीपते सर्वशक्तिमन् जगदीश ! (यदि अहम्) अहं चेत् (गोपतिः) गवां भुवां धेनूनां वा (पतिः) स्वामी (स्याम्) भवेयम्, तदा ताः भुवो धेनूर्वा (दित्सेयम्) दातुमिच्छेयम्, (अस्मै मनीषिणे) एतस्मै मेधाविने विदुषे (शिक्षेयम्) दद्यां च। [शिक्षतिर्दानकर्मा। निघं० ३।२०] ॥२॥

भावार्थभाषाः -

धनपतीनामिदं कर्तव्यं यत्ते यस्य धनस्य स्वामिनो भवेयुस्तस्य धनस्य न्यूनान्न्यूनं शतांशं सत्पात्रेभ्योऽवश्यं दद्युः ॥२॥